SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ - - १०४ [ हैम-शब्दानुशासनस्य द्विस्वरेति किम् ? हे अम्बाडे ! । आप इत्येव ? हे मातः! ॥४३॥ अदेतः स्यमोलुक् ।। ४ । ४४ । अदन्तादेदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हे देव !, हे उपकुम्भ !, हे अतिहे ! ॥४४॥ दीर्घड्याव-व्यञ्जनात् सेः। १।४।४५। दीर्घझ्यावन्ताभ्यां व्यजनाच परस्य सेल्क् स्यात् । नदी, माला, राजा । दीर्घति किम् ? निष्कौशाम्बिः अतिखट्वः ॥४५॥ समानादमोऽतः । १।४। ४६ । समानात् परस्य अमोऽस्य लुक् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy