SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] . । १०३ एदापः । १ । ४ । ४२ । आमन्त्र्यार्थवृत्तेः आवन्तस्य सिना सहकारः स्यात् । __ हे माले !, हे बहुराजे ! ॥४२॥ नित्यदिद्-डिस्वरा-म्बार्थस्य हस्वः । १। ४ । ४३ । नित्यं दि= दै-दास्-दास्-दामादेशाः येभ्यः . स्तेषां द्विस्वराम्बार्थानां च आबन्तानां आमन्त्र्यवृत्तीनां सिना सह हूस्वः स्यात् । हे स्त्रि !, हे लक्ष्मि !, - हे श्वश्रु !, हे वधु !, हे अम्ब !, हे अक्क !, नित्यदिदिति किम् ? हे हूहूः !
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy