________________
स्वोपक्ष-लघुवृत्तिः ] .
। १०३ एदापः । १ । ४ । ४२ । आमन्त्र्यार्थवृत्तेः
आवन्तस्य सिना सहकारः स्यात् । __ हे माले !, हे बहुराजे ! ॥४२॥ नित्यदिद्-डिस्वरा-म्बार्थस्य
हस्वः । १। ४ । ४३ । नित्यं दि= दै-दास्-दास्-दामादेशाः
येभ्यः . स्तेषां द्विस्वराम्बार्थानां च
आबन्तानां
आमन्त्र्यवृत्तीनां सिना सह हूस्वः स्यात् ।
हे स्त्रि !, हे लक्ष्मि !, - हे श्वश्रु !, हे वधु !, हे अम्ब !, हे अक्क !, नित्यदिदिति किम् ? हे हूहूः !