SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य मातुर्मातः पुत्रेऽहे सिनाऽऽमन्ये । १।४।४०। मातुः आमन्त्र्ये पुत्रे वर्तमानस्य सिना सह मातः स्यात् । अहें-प्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मातः ! हे गार्गीमातृके वत्से !। अर्ह इति किम् ? अरे ! गार्गीमातृक ! ॥ ४०॥ हस्वस्य गुणः । १।४। ४१ । आमन्त्र्यार्थवृत्तेः हस्वान्तस्य सिना सह गुणः स्यात् । हे पितः !, हे मुने ! ॥४॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy