SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ लघुवृत्ति: ] [ રે ईदूदेद् द्विवचनम् । १ । २ । ३४ । ई ऊ ए इत्येवमन्तं द्विवचनं स्वरे परे असन्धिः स्यात् । मुनी इह, साधू एतौ, माले इमे, पचेते इति । ईदूदेदिति किम् ? वृक्षावत्र | द्विवचनमिति किम् ? कुमार्यत्र ॥ ३४ ॥ अदो मुमी । १ । २ । ३५ । अदसः सम्बन्धिनौ मुमी इत्येतौ स्वरे परे असन्धी स्याताम् । अमुमुचा । अमी अश्वाः ॥ ३५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy