________________
४३]
[ हैमशब्दानुशासनस्य चादिः स्वरो ऽनाङ् । १।२ । ३६ । आवर्जवादिः स्वरः स्वरे परे
असन्धिः स्यात् । अ अपेहि, इ इन्द्रम् पश्य,
उ उत्तिष्ठ, आ एवं किल मन्यसे, __ आ एवं नु तत् । अनाङ् इति किम् ? आ+इहि-एहि ॥३६॥
ओदन्तः । १।१३७। ओदन्तश्चादिः स्वरे परे असन्धिः स्यात् ।
अहो अत्र ॥ ३७॥