SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४३] [ हैमशब्दानुशासनस्य चादिः स्वरो ऽनाङ् । १।२ । ३६ । आवर्जवादिः स्वरः स्वरे परे असन्धिः स्यात् । अ अपेहि, इ इन्द्रम् पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, __ आ एवं नु तत् । अनाङ् इति किम् ? आ+इहि-एहि ॥३६॥ ओदन्तः । १।१३७। ओदन्तश्चादिः स्वरे परे असन्धिः स्यात् । अहो अत्र ॥ ३७॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy