________________
४०)
नुशासनस्य वात्यसन्धिः । १।२।३१ । गोरोतः पदान्तस्थस्य
अकोरे परे
- असन्धिभावो वा स्यात् । गो अग्रम् , गवाग्रम् , गोऽयम् ।
अतीति किम् ? गवेङ्गितम् ॥ ३१ ॥ प्लुतोऽनितौ १।२ । ३२ । इतिवजे स्वरे परे प्लुतः सन्धिभाग
न स्यात् । देवदत्त ३ अत्र न्वसि ? । अनितौ इति किम् ? सुश्लोकेति॥३२॥
इ ३ वा । १।२।३३। इ स्थानः प्लुतः स्वरे परे
असन्धिर्वा स्यात् । लुमाहि ३ इति । लुनाहाँति ।। ३३ ।।