SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४०) नुशासनस्य वात्यसन्धिः । १।२।३१ । गोरोतः पदान्तस्थस्य अकोरे परे - असन्धिभावो वा स्यात् । गो अग्रम् , गवाग्रम् , गोऽयम् । अतीति किम् ? गवेङ्गितम् ॥ ३१ ॥ प्लुतोऽनितौ १।२ । ३२ । इतिवजे स्वरे परे प्लुतः सन्धिभाग न स्यात् । देवदत्त ३ अत्र न्वसि ? । अनितौ इति किम् ? सुश्लोकेति॥३२॥ इ ३ वा । १।२।३३। इ स्थानः प्लुतः स्वरे परे असन्धिर्वा स्यात् । लुमाहि ३ इति । लुनाहाँति ।। ३३ ।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy