________________
स्वोपज्ञलघुवृत्ति: ]
स्वरे वा नक्षे । १ । २ । २९ ।
गोरोतः पदान्तस्थस्य स्वरे परे अव इति
वा स्यात्, स चेत् स्वरः
अक्षस्थो न स्यात् ।
गवाग्रम्, गोऽग्रम् ।
गवेशः, गवीशः ।
अनक्ष इति किम् ? गोक्षम् । ओत इति किम् ? चित्रग्वर्थः ॥ २९ ॥
इन्द्रे । १ । २ । ३० ।
गोरोतः पदान्तस्थस्य इन्द्रस्थे स्वरे परे
अव इति स्यात् ।
गवेन्द्रः ॥ ३० ॥
tas