SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्ति: ] स्वरे वा नक्षे । १ । २ । २९ । गोरोतः पदान्तस्थस्य स्वरे परे अव इति वा स्यात्, स चेत् स्वरः अक्षस्थो न स्यात् । गवाग्रम्, गोऽग्रम् । गवेशः, गवीशः । अनक्ष इति किम् ? गोक्षम् । ओत इति किम् ? चित्रग्वर्थः ॥ २९ ॥ इन्द्रे । १ । २ । ३० । गोरोतः पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ॥ ३० ॥ tas
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy