________________
३८]
[ हैमशब्दानुशासनस्य एदोतः पदान्तेऽस्य लुक् । १ । ५। ३७।
एदोद्भ्यां पदान्तस्थाभ्यां परस्य
अकारस्य
लुक् स्यात् । तेऽत्र, पटोत्र ।
पदान्त इति किम् ? नयनम् ॥२७॥
गोर्नाम्न्यवोऽक्षे । १ । २ । २८ ।
गोरोतः पदान्तस्थस्य अक्षे परे संज्ञायां
अव इति स्यात् । गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ॥२८॥