________________
-
-
स्वोपक्षलघुवृत्तिः ।
व्यक्ये ।१।२।२५। .. ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासख्यम्
अबू-आवौ स्याताम् । गव्यति, गव्यते, नाव्यति, नाव्यते,
लव्यम् . लाव्यम् , अक्य इति किम् !
उपोयते, औयत ॥ २५ ॥ ऋतो रस्तद्धिते । १ । २ । २६ । ऋकारस्य यादौ तद्धिते परे
रः स्यात् । पित्र्यम् । तद्धित इति किम् ? कार्यम् ॥ २६ ॥