SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १९४) [ हैम-शब्दानुशासनस्य दश्य-भिवदोरात्मने । २ । २ । ९ । दृश्य-भिवदोः आत्मनेपदविषये __अ-णिकर्ता . णौ कर्म वा स्यात् दर्शयते राजा भृत्यान्-भृत्यैर्वा, अभिवादयते गुरुः शिष्यं-शिष्येण वा। आत्मने इति किम् ? दर्शयति रुपतर्क रुपम् ॥९॥ नाथः ।२। २ । १० । आत्मनेपद विषयस्य नाथो व्याप्यं कर्म वा स्यात् । सप्पिषो नाथते-सप्पि थते । आत्मने इत्येव ? पुत्रमुपनाथति पाठाय ॥ १० ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy