________________
१९४)
[ हैम-शब्दानुशासनस्य दश्य-भिवदोरात्मने । २ । २ । ९ । दृश्य-भिवदोः
आत्मनेपदविषये __अ-णिकर्ता
. णौ कर्म वा स्यात् दर्शयते राजा भृत्यान्-भृत्यैर्वा,
अभिवादयते गुरुः शिष्यं-शिष्येण वा। आत्मने इति किम् ?
दर्शयति रुपतर्क रुपम् ॥९॥ नाथः ।२। २ । १० । आत्मनेपद विषयस्य नाथो व्याप्यं
कर्म वा स्यात् । सप्पिषो नाथते-सप्पि थते । आत्मने इत्येव ?
पुत्रमुपनाथति पाठाय ॥ १० ॥