________________
-
स्वोपश-लघुवृत्तिः ]
[ १९३ वहेः प्रवेयः । २ । २। ७ ।
अणिकर्ता प्रवेयो
णौ कर्म स्यात् । वाहयति भारं बलीवन मैत्रः । प्रवेय इति किम् ?
वाहयति भारं मैत्रेण ॥ ७॥ ह-क्रोर्नवा ।२। २ । ८। हृ-क्रोः अ-णिकर्त्ता णौ कर्म
वा स्यात् । विहारयति देशं गुरु-गुरुणा वा, ___ आहारयुत्योदनं बालं-बालेन वा, कारयति कटं चत्रं-चैत्रेण वा ॥ ८ ॥