SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९८ १ [ हैम-शब्दानुशासनस्य गति - क्वन्यस्तत्पुरुषः । ३ । १ । ४२ । गतयः कुश्व नाम्ना सह नित्यं समासस्तत् पुरुषः स्यात्, अन्यो =बहुव्रीह्यादिलक्षणहीनः । ऊरीकृत्य, खाट्कृत्य, प्रकृत्य, कारिकाकृत्य, कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥ ४२ ॥ । १ । ४३ । दुर्निन्दा - कुच्छ्रे दुव्ययं निन्दा - कृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः, दुष्कृतम् । अन्य इति किम् ? दुष्पुरुषकः ॥ ४३ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy