________________
३९८ १
[ हैम-शब्दानुशासनस्य
गति - क्वन्यस्तत्पुरुषः । ३ । १ । ४२ ।
गतयः कुश्व
नाम्ना सह
नित्यं समासस्तत्
पुरुषः स्यात्,
अन्यो =बहुव्रीह्यादिलक्षणहीनः ।
ऊरीकृत्य, खाट्कृत्य,
प्रकृत्य, कारिकाकृत्य,
कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥ ४२ ॥
। १ । ४३ ।
दुर्निन्दा - कुच्छ्रे
दुव्ययं
निन्दा - कृच्छ्रवृत्ति
नाम्ना सह
नित्यं समासस्तत्पुरुषः स्यात् ।
दुष्पुरुषः, दुष्कृतम् ।
अन्य इति किम् ?
दुष्पुरुषकः ॥ ४३ ॥