________________
स्वोपा-लघुवृत्तिः]
सुः पूजायाम् ।३।१ । ४४ । सु इति अव्ययं
पूजार्थ
नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् ।
सुराजा । अन्य इति किम् ?
सुमद्रम् ॥ ४४ ॥ अतिरतिक्रमे च ।। १ । १५ । अतिक्रमे पूजायां च अर्थे अतीत्यव्यय
नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य
अतिराजा ॥४५॥ आङ् अट्पे ।३।१। ४६ ।