________________
स्वोपक्ष-लघुवृत्तिः ।
-
-
-
एषु अर्थेषु अव्ययं
नाम्ना सह पूर्वपदार्थे
__ समासोऽव्ययीभावः स्यात् , अनुरूपम् , प्रत्यर्थम् ,
यथाशक्ति,
सशीलमनयोः ॥४०॥ यथा-ऽथा ।३। १ । ४१ । थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोः
अव्ययीभावः स्यात् । । यथारूपं चेष्टते, यथावृद्धमर्चय,
यथासूत्रम् । अ-थेति किम् ?
यथा चैत्रस्तथा मैत्रः ॥ ४१ ॥