________________
-
-
६० ]
[ हैम-शब्दानुशासनस्य व्योः । १।३। २३ । अवर्णात् परयोः पदान्तस्थयो-व-ययोः
घोषवति परे लुकू स्यात् ,
स चाऽसन्धिः । वृक्षवृश्चम् अव्ययश्च आचक्षाणौ वृक्षव-अव्यय ,
वृक्ष याति. अव्य याति ॥२३॥ स्वरे वा । १ । ३ । २४ । अवर्ण-भो-भगोऽयोभ्यः परयोः पदान्तस्थयेः
व-ययोः स्वरे परे लुगू वा स्यात् ,
स चाऽसन्धिः ।