________________
स्वोपज्ञ - लघुवृत्ति: ]
घोषवति । १ । ३ । २१ ।
आत् परस्य पदान्तस्थस्य रो: घोषवति परे
उः स्यात् ।
अवर्णाद्
धर्मो जेता ॥ २१ ॥
अवर्ण-भो-भगोऽघोर्लुगसन्धिः | १|३ | २२ |
भो - भगो - अघोभ्यश्च परस्य
पदान्तस्थस्य रोः
घोषवति परे
लुक् स्यात्,
स च न सन्धिहेतुः ।
| २९
देवा यान्ति,
भो यासि, भगो हस अघो वद ||२२||