________________
५८)
हैम-शब्दानुशासनस्ये
नः शि ञ्च् । १ । ३ । १९ । पदान्तस्थस्य नस्य .. शे परे ञ्च वा स्यात्,
अश्वः । भवाञ्च् छूरः, भवाञ्च् शूरः, भवाञ्शूरः । अश्च इत्येव ? भवाञ् श्च्योतति ॥१९॥
अतोऽति रोरुः । १ । ३ । २० ।
आत् परस्य पदान्तस्थस्य रोः अति परे उनित्यं स्यात् ।
कोऽर्थः ॥२०॥