________________
स्वोपश-लघुवृत्तिः]
।
पट इह, वृक्षा इह, त आहुः, तस्मा इदम् , भो अत्र, भगो अत्र, अघो अत्र,
__[६१ पटविह । वृक्षाविह । तयाहुः । तस्मायिदम् । भोयत्र । भगोयत्र । अघोयत्र ॥२४॥
अस्पष्टाववर्णात्त्वनुञि वा । १।३।२५।
अवर्ण-भो-भगो-अघोभ्यः परयोः पदान्तस्थयोः
व-ययोः अस्पष्टौ ईषतस्पृष्टतरौ व-यौ स्वरे परे स्याताम् ,
अवर्णात्त-परयोः