________________
६२ ]
व्योः
उजू - वज्र्जे स्वरे अस्पष्टौ वा स्याताम् ।
पटवु, असावु, कयुँ, देवायु, भोयंत्र, भगोयॅत्र, अघोयत्र ।
अवर्णात्वनुञि वापटविह, पटविहॅ । असाविन्दुः असाविन्दुः ।
तयिह,
तहॅि | तस्मायिदम्, तस्मायिदम् ॥ २५ ॥ रोर्यः । १ । ३ । २६ । अवर्ण- भो - भगो - अघोभ्यः घरस्य
पदान्तस्थस्य रोः
[ हैम- शब्दानुशासनस्य
स्वरे परे यः स्यात् ।
कयास्ते, देवायासते,
भोयत्र,
भगोयत्र,
अघोयत्र ॥ २६ ॥