SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६२ ] व्योः उजू - वज्र्जे स्वरे अस्पष्टौ वा स्याताम् । पटवु, असावु, कयुँ, देवायु, भोयंत्र, भगोयॅत्र, अघोयत्र । अवर्णात्वनुञि वापटविह, पटविहॅ । असाविन्दुः असाविन्दुः । तयिह, तहॅि | तस्मायिदम्, तस्मायिदम् ॥ २५ ॥ रोर्यः । १ । ३ । २६ । अवर्ण- भो - भगो - अघोभ्यः घरस्य पदान्तस्थस्य रोः [ हैम- शब्दानुशासनस्य स्वरे परे यः स्यात् । कयास्ते, देवायासते, भोयत्र, भगोयत्र, अघोयत्र ॥ २६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy