________________
स्वोपक्ष-लघुवृत्तिः ।
दूस्वाद् ङ-ण-नो द्वे । १।३ । २७ । इस्वात् परेषां पदान्तस्थानाम् ङ-ण-नानाम् स्वरे परे
द्वे रूपे स्याताम् । क्रुडास्ते, सुगण्णिह, कृषन्नास्ते ॥२७॥ अनाङ्माङो दीर्घाद वा च्छः ।१।३।२८।
आङ्-माङ्घर्ज-दीर्घात् पदान्तस्थात् परस्य
छस्य
द्वे रूपे वा स्याताम् । कन्याच्छत्रम् , कन्याछत्रम् । अनाङ्माडिति किम् ?
आच्छाया. मा च्छिदत् ॥ २८ ॥