________________
[ हैमशब्दानुशासनस्य
वा नानि । १।२।२० । नामावयवे एदादौ ओदादौ च धातौ परे उपसर्गाऽवर्णस्य
लुगू वा स्यात् । उपेकीयति, उपैकीयति ।
प्रोषधीयति, प्रौषधीयति ॥२०॥ इवर्णा देरस्वे स्वरे यवरलम् ।१।।२१।
ई-उ-ऋ-लवर्णानाम्
अरते।
अस्व स्वरे परे
यथासङ्ख्यं
___ य-व-र-ल-इत्येते स्युः । दध्यत्र, नद्येषा, मध्वत्र, वध्वासनं, पित्रर्थः, आदिः,
लित , लाकृतिः ॥ २१ ॥