SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [ हैमशब्दानुशासनस्य वा नानि । १।२।२० । नामावयवे एदादौ ओदादौ च धातौ परे उपसर्गाऽवर्णस्य लुगू वा स्यात् । उपेकीयति, उपैकीयति । प्रोषधीयति, प्रौषधीयति ॥२०॥ इवर्णा देरस्वे स्वरे यवरलम् ।१।।२१। ई-उ-ऋ-लवर्णानाम् अरते। अस्व स्वरे परे यथासङ्ख्यं ___ य-व-र-ल-इत्येते स्युः । दध्यत्र, नद्येषा, मध्वत्र, वध्वासनं, पित्रर्थः, आदिः, लित , लाकृतिः ॥ २१ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy