________________
स्वोपक्षलघुवृत्तिः ]
हस्वोऽपदे वा । १ । २ । २२ । इवर्णाऽऽदीनाम् अस्वे स्वरे परे
हस्वो वा स्यात्, न चेत् निमित्तनिमित्तिनी
एकत्र पदे स्याताम् । नदि एषा, नयेषा ।
मधु अत्र, मध्वत्र । अपद इति किम् ? नद्यौ, नद्यर्थः ॥ २२ ॥
एदैतोऽयाय । १।२ । २३ । एदेतोः स्वरे परे
यथासवयं अय आय
इत्येतौ स्याताम् ।