________________
-
स्वोपक्षलघुवृत्तिः ] __ [॥ बिम्बोष्ठी, बिम्बोष्ठी,
स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥
ओमाङि । १।२।१८। अवर्णस्य ओमि आङादेशे च परे
लुक् स्यात् । अद्योम् , सोम् , आ+ऊढा ओढा,
अद्योढा, सोढा ॥१८॥ उपसर्गस्यानिणेधेदोति । १ । २ । ११ । उपसर्गाऽवर्णस्य इणेधिवज एदादौ ओदादौ च धातौ परे
लुक् स्यात् । प्रेलयति, परेलयति,
प्रोषति, परोपति, अनिणे इति किम् ? उपैति, प्रैधते ॥१९॥