SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ - स्वोपक्षलघुवृत्तिः ] __ [॥ बिम्बोष्ठी, बिम्बोष्ठी, स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥ ओमाङि । १।२।१८। अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् , सोम् , आ+ऊढा ओढा, अद्योढा, सोढा ॥१८॥ उपसर्गस्यानिणेधेदोति । १ । २ । ११ । उपसर्गाऽवर्णस्य इणेधिवज एदादौ ओदादौ च धातौ परे लुक् स्यात् । प्रेलयति, परेलयति, प्रोषति, परोपति, अनिणे इति किम् ? उपैति, प्रैधते ॥१९॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy