SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३२] [ हैमशब्दानुशासनस्य स्वैरस्वैर्यक्षौहिण्याम् । १ । २ । १५ । स्वैरादिषु अवर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी सेना ॥ १५ ॥ अनियोगे लुगेवे । १ । २ । १६ । अनियोगो अनवधारणं, तद्विषये एवे परे अवर्णस्य लुक् स्यात् । इहेव तिष्ट, अद्येव गच्छ, नियोगे तु, इहैव तिष्ठ, मा गाः ॥ १६ ॥ वोष्ठौतौ समासे । ११२॥१७॥ ओष्ठौत्वोः परयोः समासे अवर्णस्य
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy