________________
३२]
[ हैमशब्दानुशासनस्य स्वैरस्वैर्यक्षौहिण्याम् । १ । २ । १५ । स्वैरादिषु अवर्णस्य परेण स्वरेण सह
ऐ औ स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी सेना ॥ १५ ॥ अनियोगे लुगेवे । १ । २ । १६ । अनियोगो अनवधारणं, तद्विषये एवे परे
अवर्णस्य लुक् स्यात् । इहेव तिष्ट, अद्येव गच्छ, नियोगे तु,
इहैव तिष्ठ, मा गाः ॥ १६ ॥ वोष्ठौतौ समासे । ११२॥१७॥ ओष्ठौत्वोः परयोः समासे अवर्णस्य