SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षलघुवृत्तिः ] तवैषा, खट्वैषा, तवैन्द्री, सैन्द्री, तवौदनः, तवौपगवः ॥१२॥ ऊटा । १ । २ । १३ । अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः, धौतवान् ॥ १३॥ प्रस्यैषैष्योढोढ़यूहे स्वरेण । १।२ । १४ । प्रावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् ॥ प्रेषः, प्रैष्यः, - प्रौढः, प्रौढिः, प्रौहः ॥१४॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy