________________
स्वोपक्षलघुवृत्तिः ] तवैषा, खट्वैषा, तवैन्द्री, सैन्द्री,
तवौदनः, तवौपगवः ॥१२॥
ऊटा । १ । २ । १३ । अवर्णस्य परेण ऊटा सह औः स्यात् ।
धौतः, धौतवान् ॥ १३॥ प्रस्यैषैष्योढोढ़यूहे स्वरेण । १।२ । १४ ।
प्रावर्णस्य
एषादिषु परेषु परेण स्वरेण सह
ऐ औ स्याताम् ॥ प्रेषः, प्रैष्यः, - प्रौढः, प्रौढिः,
प्रौहः ॥१४॥