________________
३०)
[मशब्दानुशासनस्य
नाम्नि वा । १ । २।१०। उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह
___आर वा स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥ १० ॥
वृत्याल् वा । १ । २ । ११ । उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लूता सह
आल् वा स्यात् । उपाल्कारीयति. उपल्कारीयति ॥ ११ ॥ ऐदौत् सन्ध्यक्षरे । १ । २ । १२ । अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ
इत्येतौ स्याताम् ।