SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षलघुवृत्तिः । [२९ प्राणम् , दशार्णम् , ऋणाणम् , वसनार्णम् . कम्बलाणम् , वत्सराणम् , वत्सतराणम् ॥ ७ ॥ ऋते तृतीयासमासे । १ ।२।८। अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर स्यात् । शीतातः । तृतीयासमास इति किम् ? परमर्त्तः । समास इति किम् ? दुखेनतः ॥ ८॥ ऋत्यार उपसर्गस्य १ । । २।९। उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । प्रार्च्छति, पराछति ॥९॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy