________________
स्वोपक्षलघुवृत्तिः ।
[२९ प्राणम् , दशार्णम् , ऋणाणम् , वसनार्णम् . कम्बलाणम् , वत्सराणम् ,
वत्सतराणम् ॥ ७ ॥ ऋते तृतीयासमासे । १ ।२।८। अवर्णस्य ऋते परे
तृतीयासमासे ऋता सह आर स्यात् ।
शीतातः । तृतीयासमास इति किम् ? परमर्त्तः । समास इति किम् ? दुखेनतः ॥ ८॥ ऋत्यार उपसर्गस्य १ । । २।९। उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह
आर् स्यात् । प्रार्च्छति, पराछति ॥९॥