________________
२८]
[ हैमशब्दानुशासनस्य अवर्णस्येवर्णादिनैदोदरल् । १।२।६।
अवर्णस्य __इ उ ऋ ल वर्णैः सह
' यथासङ्खयं एत् ओत् अर अल्
इत्येते स्युः । देवेन्द्रः, तवेहा, मालेयम् , सेक्षते,
तवोदकम् , तवोढा, तवर्षिः, तवरिः , महर्षिः, सर्कारः,
तवल्कारः, सल्कारेण ॥६॥ ऋणे प्र-दशा-र्ण-वसन-कम्बलवत्सर-वत्सतरस्याऽऽर् । १ । २।७। प्रादीनामवर्णस्य ऋणे परे ऋता सह
आर् स्यात् ।