________________
स्वोपशेलघुवृत्ति:
-
वा स्यातां, तौच-ऋकारलकारौ अलभ्यां सह
वा स्याताम् । ऋता-पिवृषभः,
पक्षे
पितृ ऋषभः, पितृषभः । लता-होत् ल्कारः, पक्षे
होत लृकारः, होतृकारः । तौ चपितृषभः होत्लकारः,
___ पक्षे पूर्ववत् ॥ ४॥ ऋस्तयोः । १ । २ । ५। तयोः पूर्वस्थानिनोः लकार-ऋकारयोः यथासङ्ख्यं ऋलभ्यां सह
ऋ इति दीर्घः स्यात् । ऋषभः, होतकारः ॥५॥