________________
-
स्वीपश-लघुवृत्तिः 1 दण्डीनि, स्रग्वीणि, दण्डी, स्त्रग्वी,
भ्रूणहानि, भ्रूणहा, बहुपूषाणि, पूषा,
स्वर्यमाणि, अर्यमा । शि-स्योरेदेति किम् ? दण्डिनौ, वृत्रहणौ,
पूषणौ, अर्यमणौ ॥ ८७॥ अपः । १।४। ८८ । अपः स्वरस्य शेषे धुटि परे
दीर्घः स्यात् । ____ आपः, स्वापौ ॥ ८८ ॥
नि वा ।१।४। ८९। अपः स्वरस्य नागमे सति धुटि परे
दीर्घो वा स्यात् ।