________________
૨૨૪ ]
[ हैम-शब्दानुशासनस्य
स्वाम्पि, स्वपि । बाम्प, बह्वपि ॥ ८९॥ बह्वाम्पि, अन्वादेरवसः सौ । १ । ४ । ९० ।
अत्वन्तस्य
असन्तस्य च
स्वादिवर्जस्य
शेषे सौ परे दीर्घः स्यात् ।
"
भवान्, यवमान् अप्सराः । गोमन्तम् स्थूलशिरसम् वा इच्छन् = गोमान्,
स्थूलशिराः ।
अभ्वादेरिति किम् ? पिण्डग्रः ॥ ९० ॥ क्रुशस्तुनस्तृच् पुंसि । १ । ४ । ९१ ।
क्रुशो यस्तुन्,
तस्य
शेषे घुटि परे तृच् स्यात्, पुंसि ।