SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ૨૨૪ ] [ हैम-शब्दानुशासनस्य स्वाम्पि, स्वपि । बाम्प, बह्वपि ॥ ८९॥ बह्वाम्पि, अन्वादेरवसः सौ । १ । ४ । ९० । अत्वन्तस्य असन्तस्य च स्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । " भवान्, यवमान् अप्सराः । गोमन्तम् स्थूलशिरसम् वा इच्छन् = गोमान्, स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः ॥ ९० ॥ क्रुशस्तुनस्तृच् पुंसि । १ । ४ । ९१ । क्रुशो यस्तुन्, तस्य शेषे घुटि परे तृच् स्यात्, पुंसि ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy