SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३१६ ] [ हैम-शब्दानुशासनस्य द्विपदी-द्विपात् । 'बहुव्रीहिनिमित्तो यः पाद्' इति विशेषणात् इह न स्यात् । पादमाचष्टेक्विपि-पाद, त्रयः पादोऽस्याः सा-त्रिपात् ॥६॥ . ऊनः ।२।४।७।. ऊधमन्ताद् बहुव्रीहे. स्त्रियां ङीः स्यात् कुण्डोनी ॥७॥ अ-शिशोः ।२।४।८।। 'अ-शिशु' इति बहुव्रीहेः स्त्रियां लीः स्यात् । अशिश्वी ॥८॥ संख्यादेर्हायनाद् वयसि । ३।४।९।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy