________________
३१६ ]
[ हैम-शब्दानुशासनस्य
द्विपदी-द्विपात् । 'बहुव्रीहिनिमित्तो यः पाद्' इति विशेषणात्
इह न स्यात् । पादमाचष्टेक्विपि-पाद, त्रयः पादोऽस्याः
सा-त्रिपात् ॥६॥ . ऊनः ।२।४।७।. ऊधमन्ताद् बहुव्रीहे. स्त्रियां ङीः स्यात्
कुण्डोनी ॥७॥ अ-शिशोः ।२।४।८।। 'अ-शिशु' इति बहुव्रीहेः स्त्रियां लीः स्यात् ।
अशिश्वी ॥८॥ संख्यादेर्हायनाद् वयसि । ३।४।९।