SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ स्वोपश - लघुवृत्ति: ] तद्योगे वनोऽन्तस्य रव । अवावरी, धीवरी, मेरुदृश्वरी । ण - स्वरा - sघोषात् इति किम् ? विहित- विशेषणं किम् ? सहयुध्वा स्त्री । शर्वरी ॥ ४ ॥ वा बहुव्रीहेः । २ । ४ । ५ । ण - स्वराघोषाद् विहितो यो वन्, तदन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात्, रश्वाऽन्तस्य प्रियावावरी - प्रियावावा | बहुधीवरी - बहुधीवा । बहुमेरुवरी - बहुमेरुवा ॥ ५ ॥ वा पादः । २ । ४ । ६। बहुव्रीहेः | तद्धेतुकपाच्छदान्तात् स्त्रियां ङीर्वा स्यात् । ३१५
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy