________________
स्वोपश - लघुवृत्ति: ]
तद्योगे
वनोऽन्तस्य रव । अवावरी, धीवरी, मेरुदृश्वरी ।
ण - स्वरा - sघोषात् इति किम् ?
विहित- विशेषणं किम् ?
सहयुध्वा स्त्री ।
शर्वरी ॥ ४ ॥
वा बहुव्रीहेः । २ । ४ । ५ । ण - स्वराघोषाद् विहितो यो वन्,
तदन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात्,
रश्वाऽन्तस्य
प्रियावावरी - प्रियावावा | बहुधीवरी - बहुधीवा ।
बहुमेरुवरी - बहुमेरुवा ॥ ५ ॥
वा पादः । २ । ४ । ६।
बहुव्रीहेः
|
तद्धेतुकपाच्छदान्तात् स्त्रियां ङीर्वा स्यात् ।
३१५