________________
३१४ ]
[ हैम-शब्दानुशासनस्थ अ-धातूदृदितः ।। ४।२। अ-धातुर्य उदित् ऋदिच तदन्तात् स्त्रीवृत्तेः
ङीः स्यात् । भवती, अतिमहती, पचन्ती । __ अ-धातु इति किम् ?
सुकन् स्त्री ॥२॥ अञ्चः ।२।४।३। अश्वन्तात् स्त्रियां
डीः स्यात् ।
प्राची, उदीची ॥३॥ ण-स्वरा-ऽघोषाद् वनो रश्च । । । ४।४। एतदन्ताद विहितो यो वन् , तदन्तात्
स्त्रियां डीः स्यात् ,
३