SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ - [ हैम-शब्दानुशासनस्य अन्यार्थ इत्येव ? सहदेवः कुरुः ॥ १४४ ॥ अदृश्याधिके । ३ । २ । १४५ । अदृश्यं परोक्षम् , । अधिकं अधिरूढं तदर्थयोः उत्तरपदयोः बहुव्रीही सहस्य सः स्यात् । साग्निः कपोतः, . स-द्रोणा खारी ॥ १४५ ॥ अ-कालेऽव्ययीभावे ।३।२।१४६ । अ-कालवाचिन्युत्तरपदे सहस्य अव्ययीभावे सः स्यात् । सब्रह्म साधूनाम् । अ-काल इति किम् ? सहपूर्वाहणं शेते ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy