________________
-
[ हैम-शब्दानुशासनस्य अन्यार्थ इत्येव ?
सहदेवः कुरुः ॥ १४४ ॥ अदृश्याधिके । ३ । २ । १४५ । अदृश्यं परोक्षम् , । अधिकं अधिरूढं
तदर्थयोः उत्तरपदयोः
बहुव्रीही
सहस्य सः स्यात् । साग्निः कपोतः,
. स-द्रोणा खारी ॥ १४५ ॥ अ-कालेऽव्ययीभावे ।३।२।१४६ । अ-कालवाचिन्युत्तरपदे
सहस्य अव्ययीभावे
सः स्यात् ।
सब्रह्म साधूनाम् । अ-काल इति किम् ?
सहपूर्वाहणं शेते ।