SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ स्वीपा-लघुवृत्तिः । अस्मात् परस्य - तीरस्य उत्तरपदस्य .. तारो वा स्यात् ।। दक्षिणतारम्-दक्षिणतीरम् ॥ १४२ ।। सहस्य सोऽन्यार्थे । ३ ।। १४३ । उत्तरपदे परे बहुव्रीही । - . ..- . : 7 . सहस्य सो वा स्यात् । ... सपुत्रः-सहपुत्रः । अन्यार्थ इति किम् ? सह-जः ॥१४३॥ नाम्नि । ३।। १४४ । उत्तरपदे परे बहुव्रीही सहस्य सः संज्ञायां स्यात् । . साश्वत्थं बनम् । .
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy