________________
स्वीपा-लघुवृत्तिः । अस्मात् परस्य
- तीरस्य उत्तरपदस्य .. तारो वा स्यात् ।। दक्षिणतारम्-दक्षिणतीरम् ॥ १४२ ।। सहस्य सोऽन्यार्थे । ३ ।। १४३ । उत्तरपदे परे
बहुव्रीही
।
-
.
..-
.
:
7
.
सहस्य सो वा स्यात् ।
... सपुत्रः-सहपुत्रः । अन्यार्थ इति किम् ?
सह-जः ॥१४३॥ नाम्नि । ३।। १४४ । उत्तरपदे परे बहुव्रीही
सहस्य सः संज्ञायां स्यात् ।
. साश्वत्थं बनम् ।
.