________________
#
| हम शब्दानुशासनस्य
सततम् - सन्ततम् ।
सहितम् - संहितम् ।। १३९ ॥ तुमश्र मनः - कामे | ३ । २ । १४० ।
तुम्-समोः
मनसि कामे चोत्तरपदे
लुक् स्यात् ।
भोक्तुमनाः, गन्तुकामः
समनाः, सकामः ॥ १४० ॥
मांसस्यानडू - घञि पचि नवा । ३ । २ । १४१ ।
अनङ् घञः ते पचौ उत्तरपदे
मांसस्य लुग्वा स्यात् ।
मांस्पचनम्, मांसपचनम् ।
मांस्पाकः, मांसपाकः ॥ १४१ ॥ दिक्शब्दात् तीरस्य तारः | ३ | २ | १४२ ।