________________
स्वोपज्ञ - लघुवृत्ति: 1
उष्णे उत्तरपदे कोः का - कवौ वा स्याताम् । कोष्णम् - कवोष्णम् ।
पक्षे यथाप्राप्तमिति ।
तत्पुरुषे
बहुव्रीहौ -
कदुष्णम् ।
कूष्णो देशः ॥ १३७ ॥
कृत्येऽवश्यमो लुक् । ३ । २ । १३८ । कृत्यान्त उत्तरपदे अवश्यमो
लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ?
| ५३३
अवश्यं लावकः ॥ १३८ ॥ समः तत - हिते वा । ३ । २ । १३९ ।
तते हिते चोत्तरपदे
समो लुग्वा स्यात् ।