SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: 1 उष्णे उत्तरपदे कोः का - कवौ वा स्याताम् । कोष्णम् - कवोष्णम् । पक्षे यथाप्राप्तमिति । तत्पुरुषे बहुव्रीहौ - कदुष्णम् । कूष्णो देशः ॥ १३७ ॥ कृत्येऽवश्यमो लुक् । ३ । २ । १३८ । कृत्यान्त उत्तरपदे अवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? | ५३३ अवश्यं लावकः ॥ १३८ ॥ समः तत - हिते वा । ३ । २ । १३९ । तते हिते चोत्तरपदे समो लुग्वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy