________________
[ हैम-शब्दानुशालमस्य
-
-
कोः किमो वा त्री उत्तरपदे कद् स्यात् ।
कत्त्रयः ॥ १३३॥ काऽक्ष-पथोः ।३।। १३४ । अनया उत्तरपदयोः कोः का स्यात् ।
काऽक्षः, कापथम् ॥ १३४॥ पुरुषे वा ।३।२।१३५ । पुरुषे उत्तरपदे
कोः का वा स्यात् ।
कापुरुषः-कुपुरुषः ॥१३५ ॥ अल्पे ।३।२।१३६ । ईषदर्थस्य कोः उत्तरपदे
र का स्यात् ।
कामधुरम् , काऽच्छम् ॥१६६ ॥ का-कवौ वोष्णे ।३।२।१३७ ।