________________
स्वोपज्ञघुवृत्ति: ]
तत्पुरुषे
कद् स्यात् । कदश्वः ।
तत्पुरुष इति किम् ? कूष्ट्रो देशः ।
स्वर इत्येव ? कुब्राह्मणः ।। १३० ।।
रथ - वदे । ३ । २ । १३१ ।
रथे वदे चोत्तरपदे
कोः कद् स्यात् ।
कद्रथः, कद्वदः ।। १३१ ॥
तृणे जातौ । ३ । २ । १३२ ॥
जातौ अर्थे
[4
तृणे उत्तरपदे
कोः कद् स्यात् । कत्तृणा रोहिषाख्या तृणजातिः ॥ १३२ ॥ कत् त्रिः । ३ । २ । १३३ ।