________________
१३० ]
[ हैम शब्दानुशासनस्य अ-प्राणिन्यर्थे नगो वा निपात्यते ।
नगः-अगो गिरिः । अ-प्राणिनीति किम् ?
अगोऽयं शीतेन ॥ १२७ ॥ नखादयः ।३।२। १२८ ।
एते
__ अकृताऽकाराद्यादेशा .. . निपात्यन्ते ।
नखः, नासत्यः ॥ १२८ ॥ अन् स्वरे ।३।२। १२९ । स्वरादौ उत्तरपदे नञः अन् स्यात् ।
अनन्तो जिनः ॥ १२९ ॥ कोः कत्तत्पुरुषे । ३ । २ । १३० । स्वरादौ उत्तरपदे
कोः