SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] Dag भवांष्ठकारः, भवाष्ठकारः । भवांस्तनुः, भवास्तनुः । भवांस्थुडति, भवास्थुडति । अप्रशान् इति किम् ? प्रशाश्चरः । अ-धुटपर इति किम् ? भवान्त्सरुकः ॥८॥ पुमोऽशिट्यघोषेऽख्यागि रः।१।३।९। 'पुम्' इति पुंसः संयोग-लुक्यनुकरणम् । अ-धुटपरे अघोषे शिट्-ख्यागिवर्जे परे 'पुम्' इत्येतस्य रः स्यात् । अनुस्वारा-ऽनुनासिकौ च पूर्वस्य । पुंस्कामा, पुंस्कामा ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy