________________
स्वोपक्ष-लघुवृत्तिः ]
Dag भवांष्ठकारः, भवाष्ठकारः । भवांस्तनुः, भवास्तनुः । भवांस्थुडति, भवास्थुडति ।
अप्रशान् इति किम् ? प्रशाश्चरः । अ-धुटपर
इति किम् ? भवान्त्सरुकः ॥८॥ पुमोऽशिट्यघोषेऽख्यागि रः।१।३।९। 'पुम्' इति
पुंसः संयोग-लुक्यनुकरणम् । अ-धुटपरे अघोषे शिट्-ख्यागिवर्जे परे 'पुम्' इत्येतस्य
रः स्यात् । अनुस्वारा-ऽनुनासिकौ च
पूर्वस्य । पुंस्कामा, पुंस्कामा ।