SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५११ [हेम-शब्दानुशासनस्थ - अशिटीति किम् ? पुंशिरः । अघोषे इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अ-धुट्पर इत्येव ! पुंक्षारः ॥९॥ नृनः पेषु वा । १।३। १० । 'नृन्' इति शसन्तस्याऽनुकरणम् । नृनः पे परे रो वा स्यात् । अनुस्वाराऽनुनासिकौ च पूर्वस्य । मुंगपाहि, नॅगपाहि । नृ:पाहि, न:पाहि । नृत्पाहि ॥१०॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy