________________
५११
[हेम-शब्दानुशासनस्थ
-
अशिटीति किम् ? पुंशिरः । अघोषे इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अ-धुट्पर इत्येव ! पुंक्षारः ॥९॥
नृनः पेषु वा । १।३। १० ।
'नृन्' इति शसन्तस्याऽनुकरणम् । नृनः पे परे
रो वा स्यात् । अनुस्वाराऽनुनासिकौ च
पूर्वस्य । मुंगपाहि, नॅगपाहि । नृ:पाहि, न:पाहि ।
नृत्पाहि ॥१०॥