________________
५० ]
[ हैम-शब्दानुशासनस्य नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च
पूर्वस्याऽधुट्परे । १ । ३ । ८। पदान्तस्थस्य प्रशान्वर्ज-शब्द-सम्बन्धिनो
नस्य च-ट-तेषु सद्वितीयेषु अ-धुट्परेषु श-ष-साः
यथासङ्ख्यं स्युः । अनुस्वारा-ऽनुनासिकौ च आगमाऽऽदेशी
पूर्वस्य
___क्रमेण स्याताम् । भवांश्वरः, भवाश्चरः । भवांश्छ्यति, भवाश्छ्यति ।
भवांष्टकः, भवाष्टकः ।