________________
स्थापक्ष-लघुवृत्तिः ।
शषसे शषसं वा । १ । ३।६ । पदान्तस्थस्य रस्य श-ष-सेषु परेषु
यथासङ्खथं श-प-सा वा स्युः । कश्शेते, कः शेते । कष्षण्डः, कः षण्डः ।
कस्साधुः, कःसाधुः ॥ ६॥ च-ट-ते स-द्वितीये । १।३।७। पदान्तस्थस्य रस्य च-ट-तेषु सद्वितीयेषु परेषु यथासङ्खधं श-प-साः
नित्यं स्युः । कश्वरः, कश्छन्नः,
कष्टः, कष्ठः
कस्तः कस्थः ॥ ७॥