________________
४८]
[ हैमशब्दानुशासनस्य
वाक्-छूरः-वाक-शूरः ।
त्रिष्टुप्-छूतम् , त्रिष्टुप्-श्रुतम् । अधुटीति किम् ? वाक् श्च्योतति ॥४॥
रः क-ख-प-फयोः
क (पौ। १ । ३।५।
पदान्तस्थस्य रस्य क-खे प-फे च परे
यथासङ्खधं कल्पी वा स्याताम् ।
क करोति, काकरोति । क खनति, काखनति । कल्पचति. कापचति ।
क(फलति, काफलति ॥५॥