SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४८] [ हैमशब्दानुशासनस्य वाक्-छूरः-वाक-शूरः । त्रिष्टुप्-छूतम् , त्रिष्टुप्-श्रुतम् । अधुटीति किम् ? वाक् श्च्योतति ॥४॥ रः क-ख-प-फयोः क (पौ। १ । ३।५। पदान्तस्थस्य रस्य क-खे प-फे च परे यथासङ्खधं कल्पी वा स्याताम् । क करोति, काकरोति । क खनति, काखनति । कल्पचति. कापचति । क(फलति, काफलति ॥५॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy