________________
३१८ ]
हैम-शब्दानुशासनस्थ
अन्नन्तात् बहुव्रीहेः
स्त्रियां डीर्वा स्यात् । बहुराज्यौ, बहुराजे, बहुराजानौ ॥११॥
नाम्नि । २।४।१२। अनन्तात् बहुव्रीहेः स्त्रियां संज्ञायां
नित्यं डीः स्यात् । अधिराज्ञी. सुराज्ञी नाम ग्रामः ॥१२॥
नोपान्त्यवतः । २। ४ । १३ । यस्योपान्त्यलुग् नास्ति, तस्मात् अन्नन्ताद् बहुव्रीहेः
स्त्रियां डीन स्यात् । सुपर्वा-सुशर्मा । उपान्त्यवत इति किम् ?
बहुराज्ञी ॥१३॥