SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१८ ] हैम-शब्दानुशासनस्थ अन्नन्तात् बहुव्रीहेः स्त्रियां डीर्वा स्यात् । बहुराज्यौ, बहुराजे, बहुराजानौ ॥११॥ नाम्नि । २।४।१२। अनन्तात् बहुव्रीहेः स्त्रियां संज्ञायां नित्यं डीः स्यात् । अधिराज्ञी. सुराज्ञी नाम ग्रामः ॥१२॥ नोपान्त्यवतः । २। ४ । १३ । यस्योपान्त्यलुग् नास्ति, तस्मात् अन्नन्ताद् बहुव्रीहेः स्त्रियां डीन स्यात् । सुपर्वा-सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी ॥१३॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy