________________
-
-
-
१६४ )
-हम-शब्दानुशासनस्य कुर्यात् , छुर्यात् । कुस इयुकारः किम् ?
कुरत्-शब्दे-कूर्यात् ॥ ६६ ॥ मो नो म्वोश्च । २ । १। ६७ । मन्तस्य धातोः अन्तस्य
पदान्तस्थस्य म्वोश्च परयोः
नः स्यात् । प्रशान् , प्रशान्भ्याम् ,
जगन्मि, जगन्वः ॥ ६७॥ संस्-ध्वंस्-क्वस्स
नडुहो दः । २।१।६८ । संस्-ध्वंसोः क्वस्प्रत्ययान्तस्य च सन्तस्य
अनडुहश्व पदान्तस्थस्य
दः स्यात् ।