________________
४८२ ]
[ हैम-शब्दानुशासनस्य
ऋतां विद्या-योनिसम्बन्धे ।३।२३७ ऋदन्तानां
विद्यया योन्या वा कृते सम्बन्धे हेतौ सति
प्रवृत्तानां षष्ठया: . तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे
लब् न स्यात् । होतुःपुत्रः, पितुःपुत्र.,
पितुरन्तेवासी। ऋतामिति किम् ?
आचार्यपुत्रः । विद्या-योनिसम्बन्ध इति किम् ?
भर्तृगृहम् ॥ ३७॥ स्वस्मृ-पत्योर्वा । ३।५ । ३८ । विद्या-योनिसम्बन्धनिमित्तानां
ऋदन्तानां