SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] [ २२५ तद्-भद्राऽऽयुष्य-क्षेमाऽर्था ऽर्थेनाऽऽशिषि । २ । २ । ६६ । तत् इति हित-सुखयोः परामर्शः । हिताद्यर्थयुक्तात् आशिषि गम्यायां चतुर्थी वा स्यात् । हितं-पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुख-शं-शर्म वा प्रजाभ्यः प्रजानां वा भूयात् , भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा । आयुष्यमस्तु चत्राय-चैत्रस्य वा । क्षेमं भूयात् कुशलं-निरामयं वा __ श्रीसङ्घाय-श्रीसङ्घस्य वा । अर्थः-कार्य-प्रयोजनं वा भूयान्मैत्राय-मंत्रस्य वा ॥ ६६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy